Vajarang Vinay Stotra—Harsha.

Vinay Rao Nimmala

7 fans

Vinay Rao Nimmala

Vinay Rao Nimmala is a Lyrics Singer and Song Writer.


Year:
2023
#1

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

Proktam
Prapta Yagna Paraprana Putatma Prayatah
Priya Naya Sahasra Vanshatur Sandhur
Divya Kundalah Manditah.




asya śrī pañcamukha hanuman mantrasya brahmā r̥ṣiḥ gāyatrīchandaḥ pañcamukhavirāṭ hanumān dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ krauṁ kīlakaṁ krūṁ kavacaṁ kraiṁ astrāya phaṭ iti digbandhaḥ |

śrī garuḍa uvāca |

atha dhyānam pravakṣyāmi śr̥ṇu sarvāṅgasundari |
yatkr̥taṁ dēvadēvēna dhyānam hanumataḥ priyam || 1 ||

pañcavaktraṁ mahābhīmaṁ tripañcanayanairyutam |
bāhubhirdaśabhiryuktaṁ sarvakāmārthasiddhidam || 2 ||


pūrvaṁ tu vānaraṁ vaktraṁ kōṭisūryasamaprabham |
daṁṣṭrākarālavadanaṁ bhr̥kuṭīkuṭilēkṣaṇam || 3 ||

asyaiva dakṣiṇaṁ vaktraṁ nārasiṁhaṁ mahādbhutam |
atyugratējōvapuṣaṁ bhīṣaṇaṁ bhayanāśanam || 4 ||

paścimaṁ gāruḍaṁ vaktraṁ vakratuṇḍaṁ mahābalam |
sarvanāgapraśamanaṁ viṣabhūtādikr̥ntanam || 5 ||

uttaraṁ saukaraṁ vaktraṁ kr̥ṣṇaṁ dīptaṁ nabhōpamam |
pātālasiṁhavētālajvararōgādikr̥ntanam || 6 ||

ūrdhvaṁ hayānanaṁ ghōraṁ dānavāntakaraṁ param |
yēna vaktrēṇa viprēndra tārakākhyaṁ mahāsuram || 7 ||


jaghāna śaraṇaṁ tatsyātsarvaśatruharaṁ param |
dhyātvā pañcamukhaṁ rudraṁ hanūmantaṁ dayānidhim || 8 ||

khaḍgaṁ triśūlaṁ khaṭvāṅgaṁ pāśamaṅkuśaparvatam |
muṣṭiṁ kaumōdakīṁ vr̥kṣaṁ dhārayantaṁ kamaṇḍalum || 9 ||

bhindipālaṁ jñānamudrāṁ daśabhirmunipuṅgavam |
ētānyāyudhajālāni dhārayantaṁ bhajāmyaham || 10 ||

prētāsanōpaviṣṭaṁ taṁ sarvābharaṇabhūṣitam |
divyamālyāmbaradharaṁ divyagandhānulēpanam |
sarvāścaryamayaṁ dēvaṁ hanumadviśvatōmukham || 11 ||

pañcāsyamacyutamanēkavicitravarṇa-
-vaktraṁ śaśāṅkaśikharaṁ kapirājavaryam |
pītāmbarādimukuṭairupaśōbhitāṅgaṁ
piṅgākṣamādyamaniśaṁ manasā smarāmi || 12 ||


markaṭēśaṁ mahōtsāhaṁ sarvaśatruharaṁ param |
śatruṁ saṁhara māṁ rakṣa śrīmannāpadamuddhara || 13 ||

harimarkaṭa markaṭa mantramidaṁ
parilikhyati likhyati vāmatalē |
yadi naśyati naśyati śatrukulaṁ
yadi muñcati muñcati vāmalatā || 14 ||

ōṁ harimarkaṭāya svāhā |

ōṁ namō bhagavatē pañcavadanāya pūrvakapimukhāya sakalaśatrusaṁhārakāya svāhā |
ōṁ namō bhagavatē pañcavadanāya dakṣiṇamukhāya karālavadanāya narasiṁhāya sakalabhūtapramathanāya svāhā |
ōṁ namō bhagavatē pañcavadanāya paścimamukhāya garuḍānanāya sakalaviṣaharāya svāhā |
ōṁ namō bhagavatē pañcavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā |
ōṁ namō bhagavatē pañcavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā |

ōṁ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ pañcamukhavīrahanumān dēvatā hanumān iti bījaṁ vāyuputra iti śaktiḥ añjanīsuta iti kīlakam śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ |
iti r̥ṣyādikaṁ vinyasēt |

atha karanyāsaḥ |

ōṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ pañcamukhahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |

ōṁ añjanīsutāya hr̥dayāya namaḥ |
ōṁ rudramūrtayē śirasē svāhā |
ōṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ agnigarbhāya kavacāya hum |
ōṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ pañcamukhahanumatē astrāya phaṭ |
pañcamukhahanumatē svāhā iti digbandhaḥ |

atha dhyānam |

vandē vānaranārasiṁhakhagarāṭkrōḍāśvavaktrānvitaṁ
divyālaṅkaraṇaṁ tripañcanayanaṁ dēdīpyamānaṁ rucā |
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṁ halaṁ
khaṭvāṅgaṁ phaṇibhūruhaṁ daśabhujaṁ sarvārivīrāpaham |

atha mantraḥ |

ōṁ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dr̥ṣṭinirālaṅkr̥tāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṁsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañcamukhavīrahanumanmantrajapē viniyōgaḥ |

ōṁ harimarkaṭamarkaṭāya bambambambambaṁ vauṣaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya phamphamphamphamphaṁ phaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṁ māraṇāya svāhā |
ōṁ harimarkaṭamarkaṭāya luṁluṁluṁluṁluṁ ākarṣitasakalasampatkarāya svāhā |
ōṁ harimarkaṭamarkaṭāya dhandhandhandhandhaṁ śatrustambhanāya svāhā |

ōṁ ṭaṇṭaṇṭaṇṭaṇṭaṁ kūrmamūrtayē pañcamukhavīrahanumatē parayantra paratantrōccāṭanāya svāhā |
ōṁ kaṅkhaṅgaṅghaṁṅaṁ cañchañjañjhaṁñaṁ ṭaṇṭhaṇḍaṇḍhaṁṇaṁ tanthandandhaṁnaṁ pamphambambhaṁmaṁ yaṁraṁlaṁvaṁ śaṁṣaṁsaṁhaṁ laṅkṣaṁ svāhā |
iti digbandhaḥ |

ōṁ pūrvakapimukhāya pañcamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṁ sakalaśatrusaṁharaṇāya svāhā |
ōṁ dakṣiṇamukhāya pañcamukhahanumatē karālavadanāya narasiṁhāya ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalabhūtaprētadamanāya svāhā |
ōṁ paścimamukhāya garuḍānanāya pañcamukhahanumatē maṁmaṁmaṁmaṁmaṁ sakalaviṣaharāya svāhā |
ōṁ uttaramukhāya ādivarāhāya laṁlaṁlaṁlaṁlaṁ nr̥siṁhāya nīlakaṇṭhamūrtayē pañcamukhahanumatē svāhā |
ōṁ ūrdhvamukhāya hayagrīvāya ruṁruṁruṁruṁruṁ rudramūrtayē sakalaprayōjananirvāhakāya svāhā |

ōṁ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmacandrakr̥pāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañcamukhavīrahanumatē svāhā |

bhūtaprētapiśācabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōccaṭanāya svāhā |
sakalaprayōjananirvāhakāya pañcamukhavīrahanumatē śrīrāmacandravaraprasādāya jañjañjañjañjaṁ svāhā |

idaṁ kavacaṁ paṭhitvā tu mahākavacaṁ paṭhēnnaraḥ |
ēkavāraṁ japēt stōtram sarvaśatrunivāraṇam || 15 ||

dvivāraṁ tu paṭhēnnityaṁ putrapautrapravardhanam |
trivāraṁ ca paṭhēnnityaṁ sarvasampatkaraṁ śubham || 16 ||

caturvāraṁ paṭhēnnityaṁ sarvarōganivāraṇam |
pañcavāraṁ paṭhēnnityaṁ sarvalōkavaśaṅkaram || 17 ||

ṣaḍvāraṁ ca paṭhēnnityaṁ sarvadēvavaśaṅkaram |
saptavāraṁ paṭhēnnityaṁ sarvasaubhāgyadāyakam || 18 ||

aṣṭavāraṁ paṭhēnnityamiṣṭakāmārthasiddhidam |
navavāraṁ paṭhēnnityaṁ rājabhōgamavāpnuyāt || 19 ||

daśavāraṁ paṭhēnnityaṁ trailōkyajñānadarśanam |
rudrāvr̥ttiṁ paṭhēnnityaṁ sarvasiddhirbhavēddhr̥vam || 20 ||

nirbalō rōgayuktaśca mahāvyādhyādipīḍitaḥ |
kavacasmaraṇēnaiva mahābalamavāpnuyāt || 21 ||

iti sudarśanasaṁhitāyāṁ śrīrāmacandrasītā prōktaṁ śrī pañcamukha hanumat kavacam |

 Become A Better Singer In Only 30 Days, With Easy Video Lessons!

 

Written by: Vinay Rao Nimmala

Submitted on September 04, 2023

Discuss these Vajarang Vinay Stotra—Harsha. Lyrics with the community:

0 Comments

    Translation

    Translate these lyrics to another language:

    Select another language:

    • - Select -
    • 简体中文 (Chinese - Simplified)
    • 繁體中文 (Chinese - Traditional)
    • Español (Spanish)
    • Esperanto (Esperanto)
    • 日本語 (Japanese)
    • Português (Portuguese)
    • Deutsch (German)
    • العربية (Arabic)
    • Français (French)
    • Русский (Russian)
    • ಕನ್ನಡ (Kannada)
    • 한국어 (Korean)
    • עברית (Hebrew)
    • Gaeilge (Irish)
    • Українська (Ukrainian)
    • اردو (Urdu)
    • Magyar (Hungarian)
    • मानक हिन्दी (Hindi)
    • Indonesia (Indonesian)
    • Italiano (Italian)
    • தமிழ் (Tamil)
    • Türkçe (Turkish)
    • తెలుగు (Telugu)
    • ภาษาไทย (Thai)
    • Tiếng Việt (Vietnamese)
    • Čeština (Czech)
    • Polski (Polish)
    • Bahasa Indonesia (Indonesian)
    • Românește (Romanian)
    • Nederlands (Dutch)
    • Ελληνικά (Greek)
    • Latinum (Latin)
    • Svenska (Swedish)
    • Dansk (Danish)
    • Suomi (Finnish)
    • فارسی (Persian)
    • ייִדיש (Yiddish)
    • հայերեն (Armenian)
    • Norsk (Norwegian)
    • English (English)

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "Vajarang Vinay Stotra—Harsha. Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 3 Jun 2024. <https://www.lyrics.com/sublyric/164704/Vinay+Rao+Nimmala/Vajarang+Vinay+Stotra%E2%80%94Harsha.>.

    We need you!

    Help build the largest human-edited lyrics collection on the web!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    Which famous rock band wrote the song ‘Grantchester Meadows’?
    A Pink Floyd
    B Dire Straits
    C The Doors
    D Deep Purple

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!